सत्याषाढविरचितं श्रौतसूत्रम् : महादेवकृतवैजयन्तीव्याख्यासमेतम

CiNii 所蔵館 11館

書誌事項

タイトル
"सत्याषाढविरचितं श्रौतसूत्रम् : महादेवकृतवैजयन्तीव्याख्यासमेतम"
責任表示
काशीनाथशास्त्री आगाशे इत्येतैः संशोधितम्
出版者
  • आनन्दाश्रममुद्रणालये
出版年月
  • 1907-1932
書籍サイズ
24-25 cm
タイトル別名
  • सत्य आषाढ विरचितं श्रौत सूत्रम् : महादेव कृत वैजयन्ती व्याख्या समेतम
  • सत्य आषाढ विरचितं श्रौतसूत्रम् : महादेव कृत वैजयन्ती व्याख्या समेतम
  • हिरण्यकेशिन्श्रौतसूत्र

この図書・雑誌をさがす

注記

In Sanskrit

Summary: Aphoristic work, with classical commentary, on the vedic sacrificial rites

भाग 5-10. शंकरशास्त्रीमारूलकर इत्येतैः संशोधितम्

Contents: भाग 1-2. महादेवकृतवैजयन्तीव्याख्यासमेतम् -- भाग 3. गोपीनाथभट्टविरचितज्योत्स्नाव्याख्यासमेतम् -- भाग 4. गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् -- भाग 5-7, 9. महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् -- भाग 8. प्रश्नद्वयसमाप्तिपर्यन्तं मातृदत्ताचार्यविरचितवृत्तिसमेतं तदग्रे च महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् -- भाग 10. धर्मसूत्रापरपर्यायप्रश्नद्वयसमाप्तिपर्यन्तं महादेवदीक्षितविरचितोज्ज्वलाव्याख्यासमेतं तदग्रे च महादेवशास्त्रिकृतवैजयन्तीव्याख्यायुतम्

भाग 1. तत्र ऽऽद्यप्रश्नत्रयात्मकः प्रथमो भागः -- भाग 2. तत्र चतुर्थपञ्चमषष्ठप्रश्नात्मको द्वितीयो भागः -- भाग 3. तत्र सप्तमाष्टमप्रश्नद्वयात्मकः प्रथमो भागः -- भाग 4. तत्र नवमदशमप्रश्नद्वयात्मको द्वितीयो भागः -- भाग 5. एकादशादिचतुर्दशान्तप्रश्नात्मकः पञ्चमो भागः -- भाग 6. पञ्चदशषोडशप्रश्नात्मकः षष्ठो भागः -- भाग 7. सप्तदशाष्टादशप्रश्नात्मकः सप्तमो भागः -- भाग 8. एकोनविंशविंशैकविंशप्रश्नात्मकोऽष्टमो भागः : सत्याषाढगृह्यशेषसूत्रहौत्रोपोद्घातादिसहितः -- भाग 9. द्वाविंशप्रभृतिपञ्चविंशपर्यन्तप्रश्नात्मको नवमो भागः : महदेवदीक्षितसोमयाजिकृतप्रयोगचन्द्रिकासंवलितापरतम्बीयहौत्रसूत्ररूपद्वितीयप्रश्नसहितः -- भाग 10. षड्विंशसप्तविंशाष्टाविंशैकोनत्रिंशप्रश्नात्मको दशमो (चरमो) भागः

関連図書・雑誌

もっと見る

詳細情報 詳細情報について

ページトップへ